सिद्धार्थ का जन्म लुम्बिनी में शुद्धोधन और मायादेवी के घर हुआ। वे बचपन से ही दयालु और करुणाशील थे। भ्रमण के समय वृद्ध, मृत, रोगी और संन्यासी को देखकर उनके मन में वैराग्य जागा। कठोर तपस्या से उन्होंने बुद्धत्व प्राप्त किया और अहिंसा व करुणा का संदेश दिया।
अस्माकं देशे बहवः महापुरुषाः अभवन्।(asmākaṃ deśe bahavaḥ mahāpuruṣāḥ abhavan)हमारे देश में बहुत से महापुरुष हुए।
तेषु महापुरुषेषुः गौतमबुद्धः प्रमुखः अस्ति।(teṣu mahāpuruṣuḥ gautamabuddhaḥ pramukhaḥ asti)उन महापुरुषों में गौतम बुद्ध प्रमुख हैं।
अस्य जन्म 563 ईसवीय-वर्षात् प्राक् कपिलवस्तूनगरस्य लुम्बिनी-नामके स्थाने अभवत्।(asya janma 563 īsavīya-varṣāt prāk kapilavastūnagarasya lumbinī-nāmake sthāne abhavat)इनका जन्म ईसापूर्व 563 वर्ष में कपिलवस्तु नगरी के लुम्बिनी नामक स्थान पर हुआ।
अस्य पितुः नाम शुद्धोधनः मातुः च नाम मायादेवी आसीत।(asya pituḥ nāma śuddhodhanaḥ, mātuḥ ca nāma māyādevī āsīt)उनके पिता का नाम शुद्धोधन था और माता का नाम मायादेवी था।
बाल्यकाले अस्य नाम सिद्धार्थः आसीत।(bālyakāle asya nāma siddhārthaḥ āsīt)बचपन में इनका नाम सिद्धार्थ था।
सः बाल्यकालाद् एव अतिदयालु आसीत्।(saḥ bālyakālād eva atidayālu āsīt)वह बचपन से ही बहुत दयालु थे।
div class=”cw-card”>
तस्य मनः क्रीडायाम् आखेटे च न अरमत्।(tasya manaḥ krīḍāyām ākheṭe ca na aramat)उनका मन न तो खेलों में और न ही आखेट (शिकार) में रम पाया।
एकदा सिद्धार्थः भ्रमणाय नगरात् बहिः आगच्छत्।(ekadā siddhārthaḥ bhramaṇāya nagarāt bahiḥ āgacchat)एक बार सिद्धार्थ भ्रमण के लिए नगर के बाहर गए।
तत्र सः कृमेण एकं वृद्धः, एकं मृतं, एकं रोगार्तम्, एकं संन्यासिनं पुरुषं च अपश्यत्।(tataḥ saḥ kiñcit vṛddhaḥ, mṛtaḥ, rogātmā, saṃnyāsī ca apaśyat)वहाँ उसने क्रम से एक वृद्ध, एक मृतक, एक रोगी और एक संन्यासी पुरुष को देखा।”
एतान् दृष्ट्वा तस्य मनसि वैराग्यम् अजायत।(etān dṛṣṭvā tasya manasi vairāgyam ajāyata)इन्हें देखकर उसके मन में वैराग्य उत्पन्न हुआ।
सः स्वधर्मपालनम्, राज्यं च त्यक्ता गृहात् निर्गतः।(saḥ svadharmapālanam, rājyaṃ ca tyaktā gṛhāt nirgataḥ)उन्होंने अपना राज्य त्याग कर गृह त्याग कर दिया और धर्म की रक्षा की।
सः कठोरं तपः अकुर्वत। तपसि प्रभावात् सः बुद्धः अभवत।(saḥ kaṭhoraṃ tapaḥ akurvata. tapasi prabhāvāt saḥ buddhaḥ abhavat)उन्होंने कठोर तप किया; तप के प्रभाव से वह बुद्ध हुए।
अहिंसापालनम् तस्य प्रमुखा शिक्षा आसीत। जनानां कल्याणाय सः बौद्धधर्मस्य प्रचारम् अकरोत्।(ahiṃsā-pālanam tasya pramukhā śikṣā āsīt. janānāṃ kalyāṇāya saḥ bauddha-dharmasya pracāram akarot)अहिंसा का पालन उनकी प्रमुख शिक्षा थी और उन्होंने लोगों के कल्याण के लिए बौद्धधर्म का प्रचार किया।
New Words (Vocabulary)
Word
Pronunciation
Meaning (Hindi)
अस्माकं
(asmākaṃ)
हमारे
देशे
(deśe)
देश में
बहवः
(bahavaḥ)
बहुत से
महापुरुषाः
(mahāpuruṣāḥ)
महान व्यक्ति
अभवन्
(abhavan)
थे / हुए
तेषु
(teṣu)
उनमें
गौतमबुद्धः
(gautamabuddhaḥ)
गौतम बुद्ध
प्रमुखः
(pramukhaḥ)
प्रधान, प्रमुख
अस्ति
(asti)
है
जन्म
(janma)
जन्म
ईसवीय-वर्षात्
(īsavīya-varṣāt)
ईसा पूर्व वर्ष में
प्राक्
(prāk)
पूर्व
कपिलवस्तूनगरस्य
(kapilavastū-nagarasya)
कपिलवस्तु नगर का
लुम्बिनी
(lumbinī)
लुम्बिनी (स्थल)
स्थाने
(sthāne)
स्थान पर
पितुः
(pituḥ)
पिता का
शुद्धोधनः
(śuddhodhanaḥ)
शुद्धोधन (नाम)
मातुः
(mātuḥ)
माता का
मायादेवी
(māyādevī)
मायादेवी (नाम)
बाल्यकाले
(bālyakāle)
बचपन में
सिद्धार्थः
(siddhārthaḥ)
सिद्धार्थ (नाम)
अतिदयालु
(atidayālu)
बहुत दयालु
भ्रमणाय
(bhramaṇāya)
घुमने के लिये
वैراك्यम् / वैराग्य
(vairāgyam)
त्याग/उदासीनता
तपः
(tapaḥ)
तपस्या
Moral (English )
True wisdom often arises when we step beyond comfort to understand suffering. Compassion and self-discipline lead to transformation that benefits all.
नीति (Hindi)
जब हम आराम-सीमा से बाहर जाकर दुःख और तकलीफ को समझते हैं, तभी सच्चा बुद्धत्व आता है। करुणा और तपशीलता से परिवर्तन होता है जो सबका कल्याण करता है।
प्रश्न 1: बाल्यकाले गौतमबुद्धस्य किं नाम आसीत?(praśna 1: bālyakāle gautamabuddhasya kiṃ nāma āsīt?)प्रश्न अर्थ: बचपन में गौतम बुद्ध का क्या नाम था?
उत्तर: सिद्धार्थः। (siddhārthaḥ)सिद्धार्थ
प्रश्न 2: सिद्धार्थः भ्रमणाय कुत्र आगच्छत?(praśna 2: siddhārthaḥ bhramaṇāya kutra āgacchat?)प्रश्न अर्थ: सिद्धार्थ घूमने के लिए कहाँ गए थे?
उत्तर: नगरात् बहिः — वे नगर से बाहर भ्रमण को निकले थे। (nagarāt bahiḥ)
प्रश्न 3: एतान् दृष्ट्वा तस्य मनसि किं अजायत?(praśna 3: etān dṛṣṭvā tasya manasi kiṃ ajāyata?)प्रश्न अर्थ: उन्हें देखकर उसके मन में क्या उत्पन्न हुआ?
उत्तर: वैराग्यं अजायत — मन में वैराग्य उत्पन्न हुआ। (vairāgyam ajāyata)
प्रश्न 4: कस्मात् प्रभावात् सः बुद्धः अभवत्?(praśna 4: kasmāt prabhāvāt saḥ buddhaḥ abhavat?)प्रश्न अर्थ: किस प्रभाव से वह बुद्ध हुए?
उत्तर: तपसि प्रभावात् — कठोर तपस्या के प्रभाव से। (tapasi prabhāvāt)
Word Power (Exercises solved)
Exercise
Answer
1) एकपदेऽपदेन उत्तरत — बाल्यकाले गौतमबुद्धस्य किं नाम आसीत?